वांछित मन्त्र चुनें

ते हि प्र॒जाया॒ अभ॑रन्त॒ वि श्रवो॒ बृह॒स्पति॑र्वृष॒भः सोम॑जामयः । य॒ज्ञैरथ॑र्वा प्रथ॒मो वि धा॑रयद्दे॒वा दक्षै॒र्भृग॑व॒: सं चि॑कित्रिरे ॥

अंग्रेज़ी लिप्यंतरण

te hi prajāyā abharanta vi śravo bṛhaspatir vṛṣabhaḥ somajāmayaḥ | yajñair atharvā prathamo vi dhārayad devā dakṣair bhṛgavaḥ saṁ cikitrire ||

पद पाठ

ते । हि । प्र॒ऽजायाः॑ । अभ॑रन्त । वि । श्रवः॑ । बृह॒स्पतिः॑ । वृ॒ष॒भः । सोम॑ऽजामयः । य॒ज्ञैः । अथ॑र्वा । प्र॒थ॒मः । वि । धा॒र॒य॒त् । दे॒वाः । दक्षैः॑ । भृग॑वः । सम् । चि॒कि॒त्रि॒रे॒ ॥ १०.९२.१०

ऋग्वेद » मण्डल:10» सूक्त:92» मन्त्र:10 | अष्टक:8» अध्याय:4» वर्ग:24» मन्त्र:5 | मण्डल:10» अनुवाक:8» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (बृहस्पतिः) वेदवाणी का पालक (वृषभः) ज्ञानवर्षक परमात्मा है, उसको (भृगवः) तप से अपने को जो तापित करते हैं, (ते सोमजामयः-हि देवाः) वे शान्तस्वरूप परमात्मा के बन्धुभाव को प्राप्त हुए ही विद्वान् जन (प्रजायाः-अभरन्त) मनुष्यप्रजा के लिये श्रवणीय परमात्मा को धारण कराते हैं (यज्ञैः-दक्षैः) अध्यात्मयज्ञों योगाभ्यासबलों के द्वारा (सं चिकित्रिरे) सम्यक् जानते हैं (प्रथमः-अथर्वा वि धारयत्) वह प्रथम से वर्त्तमान स्थिर एकरस वर्त्तमान परमात्मा उन विद्वानों को विशेषरूप से धारण करता है ॥१०॥
भावार्थभाषाः - ज्ञानवर्धक प्रथम से वर्त्तमान शान्तस्वरूप परमात्मा से बन्धुत्व प्राप्त कर मनुष्यों को जनाते हैं, ऐसे अध्यात्मयाजी योगाभ्यासी जनों को परमात्मा विशेषरूप से अपनाता है ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (बृहस्पतिः) वेदवाचः पालकः (वृषभः) ज्ञानवर्षकस्तं (भृगवः) तपसा ये खल्वात्मानं तापितवन्तः (ते सोमजामयः-हि देवाः) ते शान्तस्वरूपस्य परमात्मनो बन्धुत्वं प्राप्ता हि विद्वांसः (प्रजायाः-अभरन्त) मनुष्यप्रजाया अर्थे श्रवणीयं परमात्मानं भरन्ति (यज्ञैः-दक्षैः) अध्यात्मयज्ञैर्योगाभ्यासबलैः (सं चिकित्रिरे) सम्यग्जानन्ति (प्रथमः अथर्वा वि धारयत्) तान् विदुषः प्रथमतो वर्त्तमानः स्थिरः एकरसः स विशेषेण धारयति ॥१०॥